A

Abhayam

सकृद् एव प्रपन्नाय तव अस्मि इति च याचते ||६-१८-३३
अभयम् सर्व भूतेभ्यो ददामि एतद् व्रतम् मम |

“He who seeks refuge in me just once, telling me that I am yours’, I shall give him assurance of safety against all types of beings. This is my solemn pledge” –Valmiki Ramayanam 6.18.33

Adhikari

  • अधिकारी तु विधिवदधीतवेदवेदाङ्गत्वेनापाततोऽधिगताखिल-वेदार्थोऽस्मिन् जन्मनि जन्मान्तरे वा काम्यनिषिद्धवर्जनपुरःसरं नित्यनैमित्तिकप्रायश्चित्तोपासनानुष्ठानेन निर्गतनिखिलकल्मषतयानितान्तनिर्मलस्वान्तः साधनचतुष्टयसम्पन्नः प्रमाता ॥ वेदान्तसार ६॥

Anubandha

  • तत्र अनुबन्धो नाम अधिकारिविषयसम्बन्धप्रयोजनानि ॥ वेदान्तसार ५॥